A 40-6(3) (Jalapratiṣṭhā)
Manuscript culture infobox
Filmed in: A 40/6
Title: Kulānanda
Dimensions: 29 x 4.5 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1376
Remarks:
Reel No. A 40-6(3)
Inventory No. new
Title [Jalapratiṣṭhā]
Remarks
Author
Subject Tantrikakarmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 29 x 4.5 cm
Binding Hole 1, centre-left
Folios 11
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Place of Deposit NAK
Accession No. 1-1376
Manuscript Features
Excerpts
Beginning
❖ oṃ namo varuṇāya ||
kārttikeyovāca ||
praṇamya śirasā deva śrīkaṇṭhaṃ umayā saha |
māyā vikṣaubhyate viśvaṅ karoti vikaroti ca ||
tasmai saṃci〇ttaparānandaṃ nāgamūrtti namo ’stu te |
ananta vāśukī takṣaka, karkkoṭaka, padma mahāpadma,
saṃkhapāla〇 āstīka ity aṣṭau nāgā prakīrttitā || ○ ||
svacchanda vaiṣṇavam vāpi vaidikaś ca mathāpi vā |
etatkarma〇 prakartavyā varunas tu yathāvidhi || (fol. 1v1–4)
End
pra〇nītārgha brahmārgha datvā || bhū svāhāḥ bhuva svāhā || imaṃ me varuna ||
tatvā jāmi brahmanā || ye te sataṃ varunaṃ | 〇 ayāś cāgne || udutamaṃ varuna || bhavatannasamanasaṃ apsv aṃtara tvaṃ no agnaye || sa tvaṃ no agnaye || uru guṃ hi rājā || garbhādāna | puṃśavana | śīmata || jātakrama || nāma⟪ma⟫karana phalaprāsana || annaprāsana || cūḍākarana || karṇṇābheda || vratabaṃdha || samāvarttana || patanīsaṃyoga || pratiṣṭhā || homayeta mūlena pūrṇṇā || paścāta setatilena ā〇hati || (fol. 11r3–v2)
Microfilm Details
Reel No. A 40/6
Date of Filming 25-09-70
Exposures 12
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by DA
Date 11-08-2004