A 40-6(3) (Jalapratiṣṭhā)

Template:NR

Manuscript culture infobox

Filmed in: A 40/6
Title: Kulānanda
Dimensions: 29 x 4.5 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1376
Remarks:

Reel No. A 40-6(3)

Inventory No. new

Title [Jalapratiṣṭhā]

Remarks

Author

Subject Tantrikakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29 x 4.5 cm

Binding Hole 1, centre-left

Folios 11

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-1376

Manuscript Features

Excerpts

Beginning

❖ oṃ namo varuṇāya ||

kārttikeyovāca ||
praṇamya śirasā deva śrīkaṇṭhaṃ umayā saha |
māyā vikṣaubhyate viśvaṅ karoti vikaroti ca ||
tasmai saṃci〇ttaparānandaṃ nāgamūrtti namo ’stu te |
ananta vāśukī takṣaka, karkkoṭaka, padma mahāpadma,
saṃkhapāla〇 āstīka ity aṣṭau nāgā prakīrttitā || ○ ||
svacchanda vaiṣṇavam vāpi vaidikaś ca mathāpi vā |
etatkarma〇 prakartavyā varunas tu yathāvidhi || (fol. 1v1–4)

End

pra〇nītārgha brahmārgha datvā || bhū svāhāḥ bhuva svāhā || imaṃ me varuna ||
tatvā jāmi brahmanā || ye te sataṃ varunaṃ | 〇 ayāś cāgne || udutamaṃ varuna || bhavatannasamanasaṃ apsv aṃtara tvaṃ no agnaye || sa tvaṃ no agnaye || uru guṃ hi rājā || garbhādāna | puṃśavana | śīmata || jātakrama || nāma⟪ma⟫karana phalaprāsana || annaprāsana || cūḍākarana || karṇṇābheda || vratabaṃdha || samāvarttana || patanīsaṃyoga || pratiṣṭhā || homayeta mūlena pūrṇṇā || paścāta setatilena ā〇hati || (fol. 11r3–v2)

Microfilm Details

Reel No. A 40/6

Date of Filming 25-09-70

Exposures 12

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 11-08-2004